Paṃcadaśo binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

पंचदशो बिन्दुः


 



paṃcadaśo binduḥ



 



catvāri satyāni



 



1 | catvāri (ārya-)satyāni | duḥkhasatyaṃ samudaya nirodha mārgasatyaṃ || duḥkhasatyaṃ katamat | ekavidhaṃ kleśalakṣaṇaṃ duḥkhaṃ | dvividhaṃ kāyaduḥkhaṃ cittaduḥkhaṃ | trividhaṃ duḥkhaduḥkhaṃ vipariṇāmaduḥkhaṃ saṃskārānityatāduḥkhaṃ | kāyikamadhyātmaduḥkhaṃ bahirdhāduḥkhaṃ mānasikamadhyātmaduḥkhaṃ bahirdhāduḥkhaṃ | paṃcavidhaṃ paṃcopādānaskaṃdhāḥ duḥkhaṃ | ṣaḍvidhaṃ tridhātu (=kāmarūpārūpya )duḥkhaṃ triviṣa (=rāgadveṣamoha)duḥkhaṃ | saptavidhaṃ saptavijñānasthitiduḥkhaṃ | aṣṭavidhaṃ duḥkhaṃ (tadyathā)jātiḥjarā vyādhiḥ maraṇaṃ apriyasaṃyogaḥ priyaviprayogaḥ yatparyeṣamāṇo na labhate tat sarvaṃ vividhaṃ (=paṃcopādānaskaṃdharūpaṃ)duḥkhaṃ | iti duḥkhasatyaṃ || (samudaya satyaṃ katamat)| vividhaduḥkhahetavaḥ paṃcopādānaskaṃdhāḥ | iti samudaya satyaṃ | nirodhasatyaṃ katamat | duḥkhasamudayānāmaśeṣato nirodhe nirodhālaṃbanā prajñocyate nirodhasatyaṃ || (mārgasatyaṃ katamat)| āryāṣṭāṃgikamārgabhāvanocyate mārgasatyaṃ ||



 



2 | catuḥsatyakramo hānādhigamato jñātavyaḥ | svayaṃ bhāvayataḥ satyalakṣaṇaṃ satyataḥ phalaprāptiḥ bhāvayituḥ pudgalasya na vaṃcanetyucyate satyaṃ | sthūlāvabodhataḥ kramaḥ | audarikaṃ duḥkhasatyaṃ sahajaṃ budhyate iti prathamaṃ duḥkhasatyaṃ | duḥkhāvabodhād duḥkhahetoranumānaṃ | tataḥ samudeti tatrotpadyata iti samudayasatyaṃ dvitīyaṃ | asya duḥkhasatyasya yatrāyatane nirodhastatra prāptirvimokṣabhāvanāyā nirvāṇe | iti nirodhasatyaṃ tṛtīyaṃ | etasya nirodhasatyasya prāptiḥ katamā | bhāvayataḥ āryāṣṭāṃgikamārgaṃ prahīṇe saṃyojane nirodhasatyaprāptiḥ | iti mārgasatyaṃ caturthaṃ ||



 



3 | paṃcopādānaskaṃdhā nāma phalakāle duḥkhasatyaṃ | hetukāle paṃcopādānaskaṃdhā nāma samudayasatyamatho duḥkha satyamapi | tathāhi | puruṣaḥ putro'pi nāma pitāpi ||



 



4 | samudayasatyaṃ bhūyaḥsaṃyojanaṃ | saṃyojanāni katamāni | nava saṃyojanāni | rāgasaṃyojanaṃ pratigha māna avidyā dṛṣṭi parāmarśa mātsarya īrṣyāsaṃyojanaṃ | traidhātuko rāgaḥ rāgasaṃyojanaṃ | sattveṣu cittasya prakopo doṣaścaṃḍatā nāma pratighasaṃyojanaṃ | saptavidho māno mānasaṃyojanaṃ | tridhātupratisaṃyuktaḥ saṃmoho'vidyāsaṃyojanaṃ | trividhā dṛṣṭiḥ [satkāya-antagrāha-mithyādṛṣṭitrayaṃ]dṛṣṭisaṃyojanaṃ | dve dṛṣṭī [dṛṣṭiparāmarśaśīlavrataparāmarśadvayaṃ]parāmarśasaṃyojanaṃ | catuḥsatyeṣvaniścayo vicikitsā saṃyojanaṃ | cittasya kṛpaṇatā snehādanutsargo mātsaryaṃsaṃyojanaṃ | dveṣeṇa pareṣvasūyā īrṣyāsaṃyojanaṃ ||



 



5 | nirodhasatyaṃ dvividhaṃ | sāsravaḥ (=sopādiḥ)saṃyojanakṣayo (nāma)nirodhaḥ prathamavidhaḥ | anāsravaḥ(=nirupādiḥ)pratipadā (nirodhagāminyā)saṃyojanakṣayo (nāma)nirodho dvitīyavidhaḥ ||



 



6 | vividhāḥ pariśuddhadharmāḥ | tadyathā | catasraḥ pratisaṃvidaḥ | dharmaḥ niruktiḥ pratibhānaṃ arthaḥ | sarveṣu nāmapadeṣu satyalakṣaṇato jñānaṃ dharmapratisaṃvit | sarvavacaneṣu śāstreṣu prajñocyate nirukti pratisaṃvit | sarvadharmeṣu satyalakṣaṇato jñānaṃ pratibhānapratisaṃvit | sarvā prajñā vacanaṃ dhyānaṃ abhijñāḥ jñānaṃ nāma arthapratisaṃvit ||



 



7 | srota āpannasya catasro'kṣayāḥ śraddhāḥ | buddhe'kṣayā śraddhā dharme'kṣayā śraddhā saṃghe'kṣayā śraddhā pariśuddhaśīle'kṣayā śraddhā | arhatphalasaṃgṛhīteṣu sarvāśaikṣadharmeṣu vividheṣu buddhādhimātrapuṇyaguṇeṣu anāsravā śraddhocyate buddha'kṣayā śraddhā | nirvāṇe'nāsrave ca anāsravasatye ca śaikṣāśaikṣadharmeṣu ca bodhisattvasatyapuṇyaguṇeṣu ca anāsravā śraddhā pariśuddhocyate dharme'kṣayā śraddhā | anāsravamārgaphalaprāptau śraddhā caturṣu puruṣayugeṣu aṣṭapuruṣapudgaleṣu sarvapuṇyaguṇeṣu buddhaśrāvakasaṃgheṣu | aśraddhānyatīrthikeṣu | ityucyate saṃghe'kṣayā śraddhā | avijñaptyanāsravaśīlayoranāsravā śraddhocyate śīle'kṣayā śraddhā | pariśuddhasatyaprajñāsahagatā śraddhā tasmādavijeyetyanāsravaśīlaṃ | tasmādeva akṣayā śraddhā | iti catasro'kṣayāḥ śraddhāḥ ||



 



8 | catvāri vastūni bhavanti samādhiṃ bhāvayataḥ | samādhiṃ bhāvayato dṛṣṭe dharme sukhavihāralābhaḥ | samādhiṃ bhāvayato jñānadarśanalābhaḥ | samādhiṃ bhāvayato bhavati prajñāvivekaḥ | samādhiṃ bhāvayataḥ āsravāṇāṃ nirodhasya lābhaḥ sarvasya ca kuśalasya | prathame dhyāne dṛṣṭasukhavihārasya cyutyutpādajñānābhijñāyāḥ lābhaḥ | ityucyate jñānadarśanaṃ | upāyena paryeṣayate puṇyaguṇān kāmadhātāvavijñaptiśīlaṃ śrutacintābhāvanānuśaṃsān sarvarūpārūpyadhātudharmān sarvān anāsravān saṃskṛtān dharmān ityucyate prajñāvivekaḥ | vajropama caturthadhyānena caramaśaikṣacittasahasaṃprayuktena āsravanirodhaḥ | ityucyate bhāvitaḥ samādhiḥ | āsravāṇāṃ nirodhalābhaścaturthadhyānasaṃgṛhītaḥ ||



 



9 | catasraḥ pratipadaḥ | duḥkhāpratipaddhaṃdhābhijñā duḥkhāpratipatkṣiprābhijñā sukhāpratiddhaṃdhābhijñā sukhāpratipatkṣiprābhijñā | śraddhānusāriṇo'nāsravadharmaṇo mṛdvindriyasya duḥkhāpratipaddhaṃdhābhijñā | dharmānusāriṇo'nāsravadharmaṇo'dhimātrendriyasya duḥkhāpratitkṣiprābhijñā | maulacaturdhyāneṣvadhimātrendriyasya mṛdvindriyasya ca dharmābhidhā sukhāpratipat | tatra ko hetuḥ | śamathavipaśyanāmārgaḥ samaḥ (tatra)iti hetuḥ | anyabhūmiṣu śamathavipaśyanayoruccāvacatvād duḥkhā (pratipad)| dvayoḥ sthānayo rasamāpatyanantaradhyānayoḥ śamathamārgo'lpīyān vipaśyanāmārgo bhūyān | ārūpyadhātau vipaśyanāmārgo'lpīyān śamathamārgo bhūyān | iti duḥkhādhigamatvād duḥkhā pratipat ||



 



10 | sapta vijñānasthitayaḥ | kāmadhātau sarvadevamanuṣyāḥ rūpadhātau sthāpayitvā prathamopapannadevān brahmakāyikā devāḥ nānākāyanānāsaṃjñāḥ |1| brahmalokopapannāḥ nānākāyaikasaṃjñāḥ |2| dvitīyadhyānopapannadevāḥ ekakāyanānāsaṃjñāḥ |3| tṛtīyadhyānopapannadevāḥ ekakāyaikasaṃjñāḥ |4| ākāśānantyāyatanopapannadevāḥ |5| vijñānānantyāyatanopapannadevāḥ |6| ākiṃcanyāyatanopapannadevāḥ |7| iti saptavijñānasthitayaḥ ||



 



11 | durgatau duḥkhā vedanā nihanti vijñānamiti na ṣaḍvijñānasthitiḥ | caturthadhyāne'saṃjñisamāpattau (ca)vijñānasya nihatatvād naivāsti ṣaḍvijñāna sthitiprāptiḥ ||



 



12 | nava sattvāvāsāḥ | etāḥ saptavijñānasthitayaḥ asaṃjñisattvāḥ naivasaṃjñānāsaṃjñāyatanaṃ ceti nava sattvāvāsāḥ | eteṣvāvāseṣu (sattvānāṃ)sthitatvāt ||



 



13 | vastrācchādana-peyakhādya-śayanāsana (saṃtoṣeṇa)prītyā (ca)kleśakṣayo bhāvanālaṃbanabalena mārgaprāptiḥ | ityucyaṃte catvāryāryabījāni | praṇīte vā hīne vā vastrācchādane peyakhādye śayanāsane saṃtoṣa iti trīṇyāryabījāni | arjane (duḥkhaṃ)rakṣaṇe (duḥkhaṃ)kṣaye duḥkhaṃ | tribhiraterduḥkhaiḥ kuśalamārgahāniḥ | nirāhārasya prāṇino na sthitiḥ | ityadhigantavyaḥ saṃtoṣaḥ | [(tataḥ)]triduḥkhakṣayaḥ |]vairāgyacitte sukhaprītilābhaḥ | iti caturthaṃ (āryabījaṃ)||



 



14 | aṣṭottaraśataṃ vedanāḥ cakṣuśrotraghrāṇajihvākāyamanaḥsparśairjāyante | ityucyaṃte ṣaṭ sparśāḥ | (tāḥ sparśajā vedanāḥ)bhavanti trividhāḥ | cakṣuṣā rūpadarśane saumanasyaṃ daurmanasyaṃ upekṣā yāvat manasā dharmasmaraṇe saumanasyaṃ daurmanasyaṃ upekṣā | tatra (ekaikā)kuśalā (vā bhavati)akuśalā (vā)| (evaṃ)kuśalā aṣṭādaśa akuśalā aṣṭādaśa | iti ṣaṭtriṃśat (punaḥ)tridhā bhinnā bhavantyaṣṭottaraśataṃ | (tathāhi |)ṣaṭtriṃśadatītāḥ ṣaṭtriṃśadanāgatāḥ ṣaṭtriṃśat pratyutpannāḥ || paṃca vijñānāni na śaknuvanti vivektaṃ tasmānna teṣu saumanasyaṃ (vā bhavati)daurmanasyaṃ (vā)||



 



15 | cittasaṃskāre caitasikadharmasaṃtānasya satatamavicchinnaṃ cintanaṃ nāma smṛtiḥ | ciṃtanahetupratyayā anusaranti tān dharmān iti hetorāvṛttā bhavati cintā | vijñānasmṛtibalaṃ dṛḍhaṃ bhavati | iti nātītadharmapramoṣaḥ ||



 



16 | suptaḥ puruṣaḥ cittacaitasikadharmān pratītya svapnaṃ paśyati | ahetukamapratyayaṃ cāpi paśyati svapnaṃ | eṣa svapno'tītādhvako vā bhavati anāgatādhvako vā | cet svapne jātaśṛṃgapuruṣadarśanaṃ tarhi (jāgarasya)pūrvaṃ gośṛṃgadarśanaṃ tato manuṣyasya kimupādāya na śṛṃgotpāda iti bhṛśaṃ cintanaṃ tata evaṃ smarataḥ prasuptasya bhavati jātaśṛṃgapuruṣadarśanaṃ ||



 



17 | cittavikṣepaścittabhrāntirucyate saṃmohaḥ | glāne śarīre bhavati saṃmohaḥ | bhūtāveśena bhavati saṃmohaḥ | pūrvajanmapratyayena bhavati saṃmohaḥ ||



 



18 | trayaḥ skaṃdhāḥ | śīlaskaṃdhaḥ | samādhiskaṃdhaḥ | prajñāskaṃdhaḥ || śīlaskaṃdhaḥ katamaḥ | kāmadhātau vijñapti (śīlaṃ)avijñaptiśīlaṃ | rūpadhātāvavijñaptiśīlaṃ || samādhiskaṃdhaḥ katamaḥ | caturdaśa samādhibhāvanā || prajñāskandhaḥ katamaḥ | trividhā prajñā | śrutamayī cintāmayī bhāvanāmayī | kāmadhātau dvividhā śrutamayī bhāvanāmayī | ārūpyadhātāvekadhā bhāvanāmayī ||



 



19 | dvividhaḥ saṃvaraḥ | prathama indriyasaṃvaraḥ dvitīyaḥ śīlasaṃvaraḥ | indriyasaṃvaraḥ katamaḥ | nopagantuṃ prāpya cintayati mātṛgrāmaṃ | agrajānujātanujāsaṃjñayā paśyan striyaṃ na cintayati na strīndriyasaṃjñāsmṛtiṃ janayati yato bhavanti bhūyaḥkleśāḥ | pratyavekṣate kāyacittavivekaṃ | itīndriyasaṃvaraḥ || (śīlasaṃvaraḥ katamaḥ |)pariharati rāgaṃ vividhānakuśalān dharmān | akliṣṭo'nāpattikacittaḥ pūrṇaṃ pariharati sapta rāgān | iti śīlasaṃvaraḥ ||



 



20 | kleśaḥ akuśalakarma akuśalakarmavipākaḥ | iti trīṇyāvaraṇāni | (paṃca)ānantaryakarmāṇi atyantagurukleśebhyastridurgativipākebhyo bhavanti | triṣu vastuṣu cedekamapi vastu na bhavatyāryadharmalābhaḥ | ityucyate āvaraṇaṃ ||



 



21 | akuśalavitarkavicārastrividhaḥ | rāgo dveṣo mohaḥ | ete nighnanti trividhaṃ kuśalavitarkavicāraṃ arāgaṃ adveṣaṃ amohaṃ | trividho vyādhiḥ | rāgo dvaṣo mohaḥ | eṣāṃ trividhavyādhīnāṃ trividhaṃ bhaiṣajyaṃ kāye aśucyanupaśyanā satveṣu maitrībhāvanā dvādaśāṃgaḥ pratītyasamutpādaḥ | iti trividhaṃ bhaiṣajyaṃ ||



 



22 | kāyabhāvanā śīlabhāvanā cittabhāvanā prajñābhāvanā | ete dharmāḥ sarvān (eva)akuśalavipākān na pratilabhate | labhate vā'lpataravipākaṃ | pratyutpanne'dhvani vā anāgate'dhvani vā labhate vipākaṃ | kāyabhāvanā katamā | vividhaṃ paśyatyanityādikaṃ | śīlabhāvanā katamā | gṛhītvā śīlaṃ nāpattiko bhavati satatamanurakṣati | cittabhāvanā katamā | akuśalavitarkaparihāreṇa bhāvayati kuśalavitarkān | prajñābhāvanā katamā | vividhaṃ vivinakti kuśaladharmān vardhayati prajñāṃ ||



 



23 | kuśalacārī pudgalaḥ kṣipraṃ labhate sugatiṃ | akuśalacārī kṣipraṃ labhate durgatiṃ | kuśalo vā pudgalaḥ patati durgatau | akuśalo vā pudgalo jāyate sugatau | pūrvajanmaprabalahetupratyayaiḥ vipākaśeṣasyāparisamāptau cyutikāle caramacittasya kuśalākuśalahetoḥ kuśalo'pi patati durgatau akuśalo'pi jāyate sugatau ||



 



[ityabhidharmāmṛtaśāstre catuḥsatyanirdeśo nāma paṃcadaśo binduḥ ||]